Matrimonial site India

 

कनकधारा स्तोत्र

दीपावली पर्व पर माँ महालक्ष्मीकी स्तुति कनकधारा स्तोत्र से करें और जीवन में सुख समृद्धि का विस्तार करें|

KanakDhara Strotra for Laxmi Prapti Sanskrut

|| ॐ|| कनकधारा स्तोत्र ||ॐ||

अंग हरे पुलकभूषणमाश्रयंती , भृंगागनेव मुकुलाभरणं तमालम|

अंगीकृताखिलविभूतिर पांग लीला, मांगल्यदास्तु मम मंगदेवताया ||१ ||

 

मुग्धा मुहुर्विदधाति वदने मुरारेः , प्रेमत्रपाप्रणिहितानि गतागतानि|

माला दुशोर्मधुकरीय महोत्पले या, सा में श्रियं दिशतु सागरसंभवायाः||२||

 

विश्वासमरेन्द्रपदविभ्रमदानदक्ष , मानन्दहेतुरधिकं मधुविद्विषो पि |

इषन्निषीदतु मयी क्षणमीक्षर्णा, मिन्दीवरोदरसहोदरमिन्दिरायाः || ३ ||

 

आमीलिताक्षमधिगम्य मुदा मुकुन्द, मानन्दकन्मनिमेषमनंगतन्त्रम |

आकेकरस्थितिकनीकिमपक्ष्म नेत्रं, भूत्यै भवेन्मम भुजंगशयांगनायाः ||४ ||

 

बाह्यंतरे मधुजितः श्रितकौस्तुभे या, हारावलीव हरीनिलमयी विभाति|

कामप्रदा भागवतोपी कटाक्ष माला, कल्याणमावहतु मे कमलालायायाः ||५ ||

 

कालाम्बुदालितलिसोरसी कैटमारे, धरिधरे स्फुरति या तु तडंग दन्यै|

मातुः समस्तजगताम महनीयमूर्ति , र्भद्राणि मे दिशतु भार्गवनन्दनायाः || ६||

 

प्राप्तम पदं प्रथमतः किल यत्प्रभावान, मांगल्यभाजि मधुमाथिनी मन्मथेन|

मययापतेत्तदिह मन्थन मीक्षर्णा, मन्दालसम च मकरालयकन्यकायाः || ७ ||

 

दाद दयानुपवनो द्रविणाम्बुधारा, मस्मिन्न वि किंधनविहंगशिशौ विपाणे|

दुष्कर्मधर्म मापनीय चिराय दूरं, नारायणप्रगणयिनीनयनाम्बुवाहः ||८||

 

इष्ट विशिष्टमतयोपी यया दयार्द्र, दुष्टया त्रिविष्टपपदं सुलभं लर्भते |

दृष्टिः प्रहष्टकमलोदरदीप्तिरीष्टां, पुष्टि कृपीष्ट मम पुष्करविष्टरायाः || ९||

 

गीर्तेवतेती गरुड़ध्वजभामिनीति, शाकम्भरीति शशिशेखरवल्लभेति |

सृष्टिस्थितिप्रलयकेलिषु संस्थितायै, तस्यै नमास्त्रिभुवनैकगुरोस्तरुन्यै ||१०||

 

क्ष्फत्यै नमोस्तु शुभकर्मफलप्रसूत्यै, रत्यै नमोस्तु रमणीयगुणार्णवायै |

शक्त्यै नमोस्तु शतपनिकेतनायै, पुष्ट्यै नमोस्तु पुरुषोत्तम वल्लभायै || ११||

 

नमोस्तु नालीकनिभान्नायै, नमोस्तु दुग्धोदधिजन्म भूत्यै |

नमोस्तु सोमामृतसोदरायै , नमोस्तु नारायणवल्लभायै|| १२ |

 

सम्पत्कराणि सकलेन्द्रियनन्दनानि, साम्राज्यदान विभवानि सरोरुहाक्षि |

त्वद्वन्द्वनानि दुरिताहरणोद्यतानी , मामेव मातरनिशं कलयन्तु नान्यम || १३ ||

 

यत्कटाक्ष समुपासनाविधिः, सेवकस्य सकलार्थ सम्पदः |

संतनोति वचनांगमान, सैस्त्वां मुरारीहृदयेश्वरीं भजे||१४||

 

सरसीजनिलये सरोजहस्ते, धवलतमांशु -कगंधमाल्य शोभे |

भगवती हरिवल्लभे मनोज्ञे, त्रिभुवन भूतिकरि प्रसीद मह्यं || १५ ||

दिग्धस्तिभिः कनककुम्भमुखावसृष्ट, स्वर्वाहिनीतिमलाचरूजलप्तुतांगम |

प्रातर्नमामि जगताम जननीमशेष, लोकाधिनाथ गृहिणीम मृताब्धिपुत्रिम || १६ ||

 

कमले कमलाक्षवल्लभे, त्वम्, करुणापूरतरंगितैपरपाडयै |

अवलोकय ममाकिंचनानां, प्रथमं पात्रमकृत्रिमं दयायाः || १७||

 

स्तुवन्ति ये स्तुतिभिरमू भिरन्वहं, त्रयोमयीं त्रिभुवनमातरम रमाम |

गुणाधिका गुरुतरभाग्यभामिनी, भवन्ति ते भुवि बुधभाविताशयाः || १८ ||

KanakDhara Strotra in Hindi

Powered by Webz studio

Tweet This Share on LinkedIn Share on Reddit Pin It Share on Facebook Share on Google +


Copyright © 2020-21

वरराजा.कॉम